ताजिकनीलकण्ठी | TAJIK NILKANTHI HINDI BOOK PDF FREE DOWNLOAD

Tajik Nilkanthi Hindi Book Pdf Download

Free Hindi Book Tajik Nilkanthi In Pdf Download

All New hindi book pdf free download, ताजिकनीलकण्ठी | Tajik Nilkanthi download pdf in hindi | Pt. Madhukanta Jha Books PDF| ताजिकनीलकण्ठी, Tajik Nilkanthi Book PDF Download Summary & Review.

{tocify} $title={Table of Contents}

पुस्तक का संक्षिप्त विवरण:

सूर्येन्द्वग्निविलोचनां त्रिजगतामानन्ददानोद्यतां दुष्टध्वंसविधिप्रधान विभुतां दुःखान्युचेस्तारिणीम् । नूत्नाम्भोदनिभां दद्याद्रहृदयां नत्वा जगन्मातरं सूची भूमिकयाऽन्वितां वितनुते गङ्गाधरो मैथिलः ॥

इह जगति सकललोककल्याणाभिलाषिणो ब्रह्मणो बदननिःश्वासादेव बत्वारो वेदाः विनिर्गताः । यदङ्गेषु तावज्योतिषशास्त्रमेव नमनरूपतया मुश्यत्तां प्राप्तमस्तीति नापरिचितं विपश्चिताम्। तदुक्तं शिरोमणी -

"शब्दशास्त्रं सुखं ज्यौतियं चक्षुषी बोत्रमुक्तं निरुक्त' च कल्पः करो । था तु शिक्षाऽस्य वेदस्य सा नासिका पादपद्यद्वयं छन्द बार्यर्बुधैः ॥ वेदचक्षुः किलेदं स्मृतं ज्योतिषं मुख्यता चाङ्गमध्येषु तेनोच्यते । संयुतोऽपीतरैः कणनासादिभिश्चक्षुयाऽङ्गेन हीनो न किञ्चित्करः ।।"

अत एवास्य शास्त्रस्य प्रयोजनं सर्वेषां सदैव पदे पदे जायते। यथा ताबद् बालके समुत्पन्ने तदिष्टसमयवधाल्लग्नं रव्यादिग्रहाँश्च ज्ञात्वा जन्मकुण्डलीं निर्माय तस्याजन्मनः पूर्वजन्मोपा जितकर्मसंसूचितं शुमाशुभं ज्ञायते; तदुक्तं वराहेण-

"यदुपचितमन्यजन्मनि शुभाशुभं तस्य कर्मणः प्राप्तिम् । व्यञ्जयति शास्त्रमेतत्तमसि द्रव्याणि दीप इव ।।"

ततः सकलसंस्कारकर्मसु तत्तद्विहितमुहूर्त्ता अप्यनेनैव शास्त्रेण ज्ञायन्ते । यष शुभसमये कृतसंस्कारः साधारणोऽपि वालः स्वस्य परस्यापि सुखाय सौशी-ल्यशाली च मवति । अविहितसमये कृतसंस्कारः सुलक्षणोऽपि जड़तां रोगयुक्ततां प्राप्नोत्यत एव नहासौ स्वपरयोः श्रेययेऽपितु जगतां भारभूत एव जायते ।

एबमेव शुभसमये विवाहिता सुता सुलक्षणा पतिपुषवित्तानन्दसन्दोह्या-लिनी मङ्गलमूत्तिजंगतां च कल्याणकरी भवति । कुसमये परिणीता बनिता बालवैधव्यमपत्यवञ्चितत्वं दारिद्रधञ्चावाप्य दुःखंकमाजनं मवति । अत एव शुभसमयस्त्यावश्यकस्य ज्ञापकत्वेन एतच्छास्त्रावश्यकत्वं कियदिति सर्वविवित-मेव । तदुक्तं मुहूर्तचिन्तामणी-

"भार्या त्रिवर्गकरणं शुमशीलयुक्ता, शीलं शुभं भवति लग्नवद्येन तस्याः । तस्माद्विबाहसमयः परिचिन्त्यते हि तन्निघ्नतामुपगताः सुतद्यौलधर्माः ।। " इति। अथ कुमुहूर्त (दिक्‌यूलशूलमृत्युयोगक्रकचयोगदग्वयोगादी) चलितेन कार्यस्यैव वैफल्यं नहि प्राप्यतेऽपितु जीवनसन्देहृदशाऽपि । 

Details of Book :-

Particulars

Details (Size, Writer, Dialect, Pages)

Name of Book:ताजिकनीलकण्ठी | Tajik Nilkanthi
Author:Pt. Madhukanta Jha
Total pages:476
Language: हिंदी | Hindi
Size:160 ~ MB
Download Status:Available


Name of the Book is : Tajik Nilkanthi | This Book is written by Pt. Madhukanta Jha | The size of this book is 160 MB | This Book has 476 Pages | The Download link of the book "Tajik Nilkanthi " is given Below, you can downlaod Tajik Nilkanthi from the below link for free.

Tajik Nilkanthi Book PDF Download
Buy This Book
अपनी भाषा हिंदी में विविध जानकारियां, ब्लॉग: https://blog.hindibook.in 
No1 Odia PDF Book Collection Visit Our Site:  https://odiabook.co.in New

= हमारी वेबसाइट से जुड़ें =
FacebookFollow Us 
TwitterFollow Us
TelegramJoin Our Channel 
InstagramFollow Us
YouTube चैनलSubscribe Us

About Hindibook.in

Hindibook.In Is A Book Website Where You Can Download All Hindi Books In PDF Format.

Note : The above text is machine-typed and may contain errors, so it should not be considered part of the book. If you notice any errors, or have suggestions or complaints about this book, please inform us.

Keywords: Tajik Nilkanthi Hindi Book Pdf, Hindi Book Tajik Nilkanthi Pdf Download, Hindi Book Free Tajik Nilkanthi, Tajik Nilkanthi Hindi Book by Pt. Madhukanta Jha Pdf, Tajik Nilkanthi Hindi Book Pdf Free Download, Tajik Nilkanthi Hindi E-book Pdf, Tajik Nilkanthi Hindi Ebook Pdf Free, Tajik Nilkanthi Hindi Books Pdf Free Download.

@Hindibook

हेल्लो फ्रेंड्स, आपको स्वागत हे हिंदीबुक के इस वेबसाइट में, हम यहाँ रेगुलर हिंदी पुस्तक पीडीएफ, प्रेरणादायक, आत्मविश्लेषण और आत्मविकास के अत्यधिक प्रभावशाली लेख प्रस्तुत करते हे जिसे पढ़कर बेशक आप सब की लाइफ आसान और सफल होगी. Love You All. :)

Post a Comment

Previous Post Next Post